सूर्य स्तोत्र
प्रात: स्मरामि खलु तत्सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषी।
सामानि यस्य किरणा: प्रभवादिहेतुं
ब्रह्माहरात्मकमलक्ष्यचिन्त्यरूपम् ।।१।।
प्रातर्नमामि तरणिं तनुवाऽमनोभि
ब्रह्मेन्द्रपूर्वकसुरैनतमर्चितं च।
वृष्टि प्रमोचन विनिग्रह हेतुभूतं
त्रैलोक्य पालनपरंत्रिगुणात्मकं च।।२।।
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं चं।
तं सर्वलोककनाकात्मककालमूर्ति
गोकण्ठबंधन विमोचनमादिदेवम् ।।३।।
चन्द्र स्तोत्र
ॐ श्वेताम्बर:श्वेतवपु: किरीटी श्वेतधुतिर्दणडधरोद्विबाहु:।
चन्द्रोऽम्रतात्मा वरद: शशाऽक: श्रेयांसि महं प्रददातु देव: ।।१।।
दधिशऽकतुषाराभं क्षीरोदार्नवसम्भवम्।
नमामि शशिनंसोमंशम्भोर्मुकुटभूषणम् ।।२।।
क्षीरसिन्धुसमुत्पन्नो रोहिणीसहित: प्रभुः।
हरस्य मुकटावास बालचन्द्र नमोस्तु ते ।।३।।
सुधामया यत्किरणा: पोषयन्त्योषधीवनम्।
सर्वान्नरसहेतुंतं नमामि सिन्धुनन्दनम् ।।४।।
राकेशं तारकेशं च रोहिणी प्रियसुन्दरम्।
ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुह: ।।५।।
मंगल स्तोत्र
रक्ताम्बरो रक्तवपु: किरीटी, चतुर्मुखो मेघगदी गदाधृक्।
धरासुत: शक्तिधरश्र्वशूली, सदा मम स्याद्वरद: प्रशान्त: ।।१।।
मंगलो भूमिपुत्रश्र्व ऋणहर्ता धनप्रद:।
स्थिरात्मज: महाकाय: सर्वकामार्थसाधक: ।।२।।
लोहितो लोहिताऽगश्र्व सामगानां कृपाकर:।
धरात्मज: कुजो भौमो भूतिदो भूमिनन्दन: ।।३।।
अंगारकोतिबलवानपि यो ग्रहाणंस्वेदोदृवस्त्रिनयनस्य पिनाकपाणे: ।
आरक्तचन्दनसुशीतलवारिणायोप्यभ्यचितोऽथ विपलां प्रददातिसिद्धिम् ।।४।।
भौमो धरात्मज इति प्रथितः प्रथिव्यांदुःखापहो दुरितशोकसमस्तहर्ता।
न्रणाम्रणं हरित तान्धनिन: प्रकुर्याध: पूजित: सकलमंगलवासरेषु ।।५।।
एकेन हस्तेन गदां विभर्ति त्रिशूलमन्येन ऋजुकमेण।
शक्तिं सदान्येन वरंददाति चतुर्भुजो मंगलमादधातु ।।६।।
यो मंगलमादधाति मध्यग्रहो यच्छति वांछितार्थम्।
धर्मार्थकामादिसुखं प्रभुत्वं कलत्र पुत्रैर्न कदा वियोग: ।।७।।
कनकमयशरीरतेजसा दुर्निरीक्ष्यो हुतवह समकान्तिर्मालवे लब्धजन्मा।
अवनिजतनमेषु श्रूयते य: पुराणो दिशतु मम विभूतिं भूमिज: सप्रभाव: ।।८।।
बुध स्तोत्र
पीताम्बर: पीतवपुः किरीटश्र्वतुर्भजो देवदु:खपहर्ता।
धर्मस्य धृक् सोमसुत: सदा मे सिंहाधिरुढो वरदो बुधश्र्व ।।१।।
प्रियंगुकनकश्यामं रुपेणाप्रतिमं बुधम्।
सौम्यं सौम्य गुणोपेतं नमामि शशिनंदनम ।।२।।
सोमसूनुर्बुधश्चैव सौम्य: सौम्यगुणान्वित:।
सदा शान्त: सदा क्षेमो नमामि शशिनन्दनम् ।।३।।
उत्पातरूप: जगतां चन्द्रपुत्रो महाधुति:।
सूर्यप्रियकारी विद्वान् पीडां हरतु मे बुध: ।।४।।
शिरीष पुष्पसंकाश: कपिशीलो युवा पुन:।
सोमपुत्रो बुधश्र्वैव सदा शान्ति प्रयच्छतु ।।५।।
श्याम: शिरालश्र्व कलाविधिज्ञ: कौतूहली कोमलवाग्विलासी ।
रजोधिकोमध्यमरूपधृक्स्यादाताम्रनेत्रीद्विजराजपुत्र: ।।६।।
अहो चन्द्र्सुत श्रीमन् मागधर्मासमुद्रव:।
अत्रिगोत्रश्र्वतुर्बाहु: खड्गखेटक धारक: ।।७।।
गदाधरो न्रसिंहस्थ: स्वर्णनाभसमन्वित:।
केतकीद्रुमपत्राभ इंद्रविष्णुपूजित: ।।८।।
ज्ञेयो बुध: पण्डितश्र्व रोहिणेयश्र्व सोमज:।
कुमारो राजपुत्रश्र्व शैशेव: शशिनन्दन: ।।९।।
गुरुपुत्रश्र्व तारेयो विबुधो बोधनस्तथा।
सौम्य: सौम्यगुणोपेतो रत्नदानफलप्रद: ।।१०।।
एतानि बुध नमामि प्रात: काले पठेन्नर:।
बुद्धिर्विव्रद्वितांयाति बुधपीड़ा न जायते ।।११।।
बृहस्पति स्तोत्र
शक्रादि देवै: परिपूजितोसि त्वं जीवभूतो जगतो हिताय।
ददाति यो निर्मलशास्त्रबुद्धिं स वाक्पतिर्मे वितनोतु लक्ष्मीम्।।१।।
पीताम्बर: पीतवपु: किरीटश्र्वतुर्भजो देव गुरु: प्रशांत:।
दधाति दण्डं च कमण्डलुं च तथाक्षसूत्रं वरदोस्तुमह्म्यम्।।२।।
बृहस्पति: सुराचार्योदयावान् शुभलक्षण:।
लोकत्रयगुरु: श्रीमान्सर्वज्ञ: सर्वतो विभु:।।३।।
सर्वेश: सर्वदा तुष्ठ: श्रेयस्क्रत्सर्वपूजित:।
अकोधनो मुनिश्रेष्ठो नितिकर्ता महाबल:।।४।।
विश्र्वात्मा विश्र्वकर्ता च विश्र्वयोनिरयोनिज:।
भूर्भुवो धनदाता च भर्ता जीवो जगत्पति:।।५।।
पंचविंशतिनामानि पुण्यानि शुभदानि च।
नन्दगोपालपुत्राय भगवत्कीर्तितानि च।।६।।
प्रातरुत्थाय यो नित्यं कीर्तयेत्तु समाहितः।
विप्रस्तस्यापि भगवान् प्रीत: स च न संशय:।।७।।
नम: सुरेन्द्रवन्धाय देवाचार्याय ते नम:।
नमस्त्त्वनन्तसामर्थ्य वेदसिद्वान्तपारग।।८।।
सदानन्द नमस्तेस्तु नम: पीड़ाहराय च।
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे।।९।।
नमोऽद्वितियरूपाय लम्बकूर्चाय ते नम:।
नम: प्रहष्टनेत्राय विप्राणां पतये नम:।।१०।।
नमो भार्गवशिष्याय विपन्नहितकारक।
नमस्ते सुरसैन्याय विपन्नत्राणहेतवे।।११।।
विषमस्थस्तथा न्राणं सर्वकष्टप्रणाशमन्।
प्रत्यहं तु पठेधो वै तस्यकामफलप्रदम्।।१२।।
शुक्र स्तोत्र
नमस्ते भार्गवश्रेष्ठ देव दानवपूजित।
वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमोनम: ।।१।।
देवयानीपितस्तुभ्यं वेदवेदाडगपारग:।
परेण तपसा शुद्ध शंकरोलोकशंकरम ।।२।।
प्राप्तोविद्यां जीवनख्यां तस्मै शुक्रात्मने नम:।
नमस्तस्मै भगवते भृगुपुत्रायवेधसे ।।३।।
तारामण्डलमध्यस्थ स्वभासा भासिताम्बर।
यस्योदये जगत्सर्वमङ्गलार्ह भवेदिह ।।४।।
अस्तं यातेहरिष्टंस्यात्तस्मैमंगलरुपिणे।
त्रिपुरावासिनो देत्यान् शिवबाणप्रपीडितान् ।।५।।
विद्यां जीवयतेच्छुको नमस्ते भृगुनन्दन।
ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ।।६।।
वलिराज्यप्रदोजीवस्तस्मै जीवात्मने नम:।
भार्गवाय नम: तुभ्यं पूर्व गौर्वाणवन्दित ।।७।।
जीवपुत्राय यो विद्यां प्रादात्तस्मै नमोनम:।
नम: शुक्राय काव्याय भृगुपुत्राय धीमहि ।।८।।
नम: कारणरूपाय नमस्ते कारणात्मने।
स्तवराजमिदं पुण्यं भार्गवस्य महात्मन: ।।९।।
य: पठेच्छ्रणुयाद्वापि लभतेवाञ्छितं फलम्।
पुत्रकामो लभेत्पुत्रान् श्रीकामो लभेत श्रियम् ।।१०।
राज्यकामो लभेद्राज्यं स्त्रीकाम: स्त्रियमुत्तमाम्।
भृगुवारे प्रयत्नेन पठितव्यं समाहिते ।।११।।
अन्यवारे तु होरायां पूजयेद्भृगुनन्दनम्।
रोगार्तो मुच्यते रोगाद्भयार्तो मुच्यते भयात् ।।१२।।
यद्यात्प्रार्थयते वस्तु तत्तत्प्राप्नोति सर्वदा।।
त: काले प्रकर्तव्या भृगुपूजा प्रयत्नत: ।।
सर्वपापविनिर्मुक्त प्राप्नुयाच्छिवसन्निधौ ।।१३।।
शनि स्तोत्र
नम: कृष्णाय नीलाय शितिकण्ठनिभाय च ।
नम: कालाग्निरूपाय कृतान्ताय च वै नम: ।।१।।
नमो निर्मासदेहाय दिर्घश्मश्रुजटाय च ।
नमो विशालनेत्रायशुष्काय निर्भयाक्रते ।।२।।
नम: पुष्कलगात्राय स्थूलरोम्ने च वै पुन: ।
नमो दीर्घाय शुष्काय कालदंष्ट्राय ते नम: ।।३।।
नमस्ते कोटराक्षाय दुर्निरीक्षाय वैनम: ।
नमो घोराय रौद्राय भीषणाय करालिने ।।४।।
नमस्ते सर्वभक्षाय बलीमुखाय ते नम: ।
सूर्यपुत्र नमस्तेऽस्तु भास्कराऽभयदाय च ।।५।।
अधोद्रष्टे नमस्तेऽस्तु संवर्तकाय ते नम: ।
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तुते ।।६।।
तपसा दग्ध देहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नम: ।।७।।
ज्ञानचक्षुष्मते तुभ्यं काश्यपात्मजसूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ।।८।।
देवासुरमनुष्याश्य सिद्धविद्याधरोरगा: ।
त्वया विलोकिता: सर्वे नाशं यान्ति च मूलतः ।।९।।
प्रसादं कुरु मे देव वरार्होऽस्मात्युपात्रत: ।
मया स्तुत: प्रसन्नास्य: सर्व सौभाग्य दायक: ।।१०।।
राहु स्तोत्र
राहुर्दानवमंत्री च सिंहिकाचित्तनन्दन:।
अर्धकाय: सदा क्रोधी चन्द्रादित्य विमर्दन: ।।१।।
रौद्रो रूद्रप्रियो दैत्य: स्वर्भानु र्भानुभीतिद:।
ग्रहराज सुधापायी राकातिथ्यभिलाषुक: ।।२।।
कालदृष्टि: कालरूप: श्री कण्ठह्रदयाश्रय:।
बिधुंतुद: सैंहिकेयो घोररूपो महाबल: ।।३।।
ग्रहपीड़ाकरो दंष्टो रक्तनेत्रो महोदर:।
पंचविंशति नामानि स्मृत्वा राहुं सदानर: ।।४।।
य: पठेन्महती पीड़ा तस्य नश्यति केवलम्।
आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ।।५।।
ददाति राहुस्तस्मै य: पठति स्तोत्र मुत्तमम्।
सततं पठति यस्तु जीवेद्वर्षशतं नर: ।।६।।
केतु स्तोत्र
केतु: काल: कलयिता धूम्रकेतुर्विवर्णक:।
लोककेतुर्महाकेतु: सर्वकेतुर्भयप्रद: ।।१।।
रौद्रो रूद्रप्रियो रूद्र: क्रूरकर्मा सुगन्धकृत्।
फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ।।२।।
तारागणविमर्दो च जैमिनेयो ग्रहाधिप:।
पंचविंशति नामानि केतुर्य: सततं पठेत् ।।३।।
तस्य नश्यंति बाधाश्चसर्वा: केतुप्रसादत:।
धनधान्यपशूनां च भवेद् बृद्विर्नसंशय: ।।४।।
इति नवग्रह स्तोत्रं संपूर्णम्।